Declension table of ?tulitavatī

Deva

FeminineSingularDualPlural
Nominativetulitavatī tulitavatyau tulitavatyaḥ
Vocativetulitavati tulitavatyau tulitavatyaḥ
Accusativetulitavatīm tulitavatyau tulitavatīḥ
Instrumentaltulitavatyā tulitavatībhyām tulitavatībhiḥ
Dativetulitavatyai tulitavatībhyām tulitavatībhyaḥ
Ablativetulitavatyāḥ tulitavatībhyām tulitavatībhyaḥ
Genitivetulitavatyāḥ tulitavatyoḥ tulitavatīnām
Locativetulitavatyām tulitavatyoḥ tulitavatīṣu

Compound tulitavati - tulitavatī -

Adverb -tulitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria