Declension table of ?tulitavat

Deva

NeuterSingularDualPlural
Nominativetulitavat tulitavantī tulitavatī tulitavanti
Vocativetulitavat tulitavantī tulitavatī tulitavanti
Accusativetulitavat tulitavantī tulitavatī tulitavanti
Instrumentaltulitavatā tulitavadbhyām tulitavadbhiḥ
Dativetulitavate tulitavadbhyām tulitavadbhyaḥ
Ablativetulitavataḥ tulitavadbhyām tulitavadbhyaḥ
Genitivetulitavataḥ tulitavatoḥ tulitavatām
Locativetulitavati tulitavatoḥ tulitavatsu

Adverb -tulitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria