Declension table of ?tulitavat

Deva

MasculineSingularDualPlural
Nominativetulitavān tulitavantau tulitavantaḥ
Vocativetulitavan tulitavantau tulitavantaḥ
Accusativetulitavantam tulitavantau tulitavataḥ
Instrumentaltulitavatā tulitavadbhyām tulitavadbhiḥ
Dativetulitavate tulitavadbhyām tulitavadbhyaḥ
Ablativetulitavataḥ tulitavadbhyām tulitavadbhyaḥ
Genitivetulitavataḥ tulitavatoḥ tulitavatām
Locativetulitavati tulitavatoḥ tulitavatsu

Compound tulitavat -

Adverb -tulitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria