Declension table of tulita

Deva

MasculineSingularDualPlural
Nominativetulitaḥ tulitau tulitāḥ
Vocativetulita tulitau tulitāḥ
Accusativetulitam tulitau tulitān
Instrumentaltulitena tulitābhyām tulitaiḥ tulitebhiḥ
Dativetulitāya tulitābhyām tulitebhyaḥ
Ablativetulitāt tulitābhyām tulitebhyaḥ
Genitivetulitasya tulitayoḥ tulitānām
Locativetulite tulitayoḥ tuliteṣu

Compound tulita -

Adverb -tulitam -tulitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria