Declension table of ?tulayitavya

Deva

MasculineSingularDualPlural
Nominativetulayitavyaḥ tulayitavyau tulayitavyāḥ
Vocativetulayitavya tulayitavyau tulayitavyāḥ
Accusativetulayitavyam tulayitavyau tulayitavyān
Instrumentaltulayitavyena tulayitavyābhyām tulayitavyaiḥ tulayitavyebhiḥ
Dativetulayitavyāya tulayitavyābhyām tulayitavyebhyaḥ
Ablativetulayitavyāt tulayitavyābhyām tulayitavyebhyaḥ
Genitivetulayitavyasya tulayitavyayoḥ tulayitavyānām
Locativetulayitavye tulayitavyayoḥ tulayitavyeṣu

Compound tulayitavya -

Adverb -tulayitavyam -tulayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria