Declension table of ?tulayiṣyat

Deva

NeuterSingularDualPlural
Nominativetulayiṣyat tulayiṣyantī tulayiṣyatī tulayiṣyanti
Vocativetulayiṣyat tulayiṣyantī tulayiṣyatī tulayiṣyanti
Accusativetulayiṣyat tulayiṣyantī tulayiṣyatī tulayiṣyanti
Instrumentaltulayiṣyatā tulayiṣyadbhyām tulayiṣyadbhiḥ
Dativetulayiṣyate tulayiṣyadbhyām tulayiṣyadbhyaḥ
Ablativetulayiṣyataḥ tulayiṣyadbhyām tulayiṣyadbhyaḥ
Genitivetulayiṣyataḥ tulayiṣyatoḥ tulayiṣyatām
Locativetulayiṣyati tulayiṣyatoḥ tulayiṣyatsu

Adverb -tulayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria