Declension table of ?tulayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetulayiṣyamāṇā tulayiṣyamāṇe tulayiṣyamāṇāḥ
Vocativetulayiṣyamāṇe tulayiṣyamāṇe tulayiṣyamāṇāḥ
Accusativetulayiṣyamāṇām tulayiṣyamāṇe tulayiṣyamāṇāḥ
Instrumentaltulayiṣyamāṇayā tulayiṣyamāṇābhyām tulayiṣyamāṇābhiḥ
Dativetulayiṣyamāṇāyai tulayiṣyamāṇābhyām tulayiṣyamāṇābhyaḥ
Ablativetulayiṣyamāṇāyāḥ tulayiṣyamāṇābhyām tulayiṣyamāṇābhyaḥ
Genitivetulayiṣyamāṇāyāḥ tulayiṣyamāṇayoḥ tulayiṣyamāṇānām
Locativetulayiṣyamāṇāyām tulayiṣyamāṇayoḥ tulayiṣyamāṇāsu

Adverb -tulayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria