Declension table of ?tulasīvṛndāvana

Deva

NeuterSingularDualPlural
Nominativetulasīvṛndāvanam tulasīvṛndāvane tulasīvṛndāvanāni
Vocativetulasīvṛndāvana tulasīvṛndāvane tulasīvṛndāvanāni
Accusativetulasīvṛndāvanam tulasīvṛndāvane tulasīvṛndāvanāni
Instrumentaltulasīvṛndāvanena tulasīvṛndāvanābhyām tulasīvṛndāvanaiḥ
Dativetulasīvṛndāvanāya tulasīvṛndāvanābhyām tulasīvṛndāvanebhyaḥ
Ablativetulasīvṛndāvanāt tulasīvṛndāvanābhyām tulasīvṛndāvanebhyaḥ
Genitivetulasīvṛndāvanasya tulasīvṛndāvanayoḥ tulasīvṛndāvanānām
Locativetulasīvṛndāvane tulasīvṛndāvanayoḥ tulasīvṛndāvaneṣu

Compound tulasīvṛndāvana -

Adverb -tulasīvṛndāvanam -tulasīvṛndāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria