सुबन्तावली ?तुलजि

Roma

पुमान्एकद्विबहु
प्रथमातुलजिः तुलजी तुलजयः
सम्बोधनम्तुलजे तुलजी तुलजयः
द्वितीयातुलजिम् तुलजी तुलजीन्
तृतीयातुलजिना तुलजिभ्याम् तुलजिभिः
चतुर्थीतुलजये तुलजिभ्याम् तुलजिभ्यः
पञ्चमीतुलजेः तुलजिभ्याम् तुलजिभ्यः
षष्ठीतुलजेः तुलज्योः तुलजीनाम्
सप्तमीतुलजौ तुलज्योः तुलजिषु

समास तुलजि

अव्यय ॰तुलजि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria