Declension table of ?tulāvarārdha

Deva

MasculineSingularDualPlural
Nominativetulāvarārdhaḥ tulāvarārdhau tulāvarārdhāḥ
Vocativetulāvarārdha tulāvarārdhau tulāvarārdhāḥ
Accusativetulāvarārdham tulāvarārdhau tulāvarārdhān
Instrumentaltulāvarārdhena tulāvarārdhābhyām tulāvarārdhaiḥ tulāvarārdhebhiḥ
Dativetulāvarārdhāya tulāvarārdhābhyām tulāvarārdhebhyaḥ
Ablativetulāvarārdhāt tulāvarārdhābhyām tulāvarārdhebhyaḥ
Genitivetulāvarārdhasya tulāvarārdhayoḥ tulāvarārdhānām
Locativetulāvarārdhe tulāvarārdhayoḥ tulāvarārdheṣu

Compound tulāvarārdha -

Adverb -tulāvarārdham -tulāvarārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria