Declension table of tulāpuruṣadāna

Deva

NeuterSingularDualPlural
Nominativetulāpuruṣadānam tulāpuruṣadāne tulāpuruṣadānāni
Vocativetulāpuruṣadāna tulāpuruṣadāne tulāpuruṣadānāni
Accusativetulāpuruṣadānam tulāpuruṣadāne tulāpuruṣadānāni
Instrumentaltulāpuruṣadānena tulāpuruṣadānābhyām tulāpuruṣadānaiḥ
Dativetulāpuruṣadānāya tulāpuruṣadānābhyām tulāpuruṣadānebhyaḥ
Ablativetulāpuruṣadānāt tulāpuruṣadānābhyām tulāpuruṣadānebhyaḥ
Genitivetulāpuruṣadānasya tulāpuruṣadānayoḥ tulāpuruṣadānānām
Locativetulāpuruṣadāne tulāpuruṣadānayoḥ tulāpuruṣadāneṣu

Compound tulāpuruṣadāna -

Adverb -tulāpuruṣadānam -tulāpuruṣadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria