सुबन्तावली ?तुलाप्रग्राह

Roma

पुमान्एकद्विबहु
प्रथमातुलाप्रग्राहः तुलाप्रग्राहौ तुलाप्रग्राहाः
सम्बोधनम्तुलाप्रग्राह तुलाप्रग्राहौ तुलाप्रग्राहाः
द्वितीयातुलाप्रग्राहम् तुलाप्रग्राहौ तुलाप्रग्राहान्
तृतीयातुलाप्रग्राहेण तुलाप्रग्राहाभ्याम् तुलाप्रग्राहैः तुलाप्रग्राहेभिः
चतुर्थीतुलाप्रग्राहाय तुलाप्रग्राहाभ्याम् तुलाप्रग्राहेभ्यः
पञ्चमीतुलाप्रग्राहात् तुलाप्रग्राहाभ्याम् तुलाप्रग्राहेभ्यः
षष्ठीतुलाप्रग्राहस्य तुलाप्रग्राहयोः तुलाप्रग्राहाणाम्
सप्तमीतुलाप्रग्राहे तुलाप्रग्राहयोः तुलाप्रग्राहेषु

समास तुलाप्रग्राह

अव्यय ॰तुलाप्रग्राहम् ॰तुलाप्रग्राहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria