Declension table of ?tulāparīkṣā

Deva

FeminineSingularDualPlural
Nominativetulāparīkṣā tulāparīkṣe tulāparīkṣāḥ
Vocativetulāparīkṣe tulāparīkṣe tulāparīkṣāḥ
Accusativetulāparīkṣām tulāparīkṣe tulāparīkṣāḥ
Instrumentaltulāparīkṣayā tulāparīkṣābhyām tulāparīkṣābhiḥ
Dativetulāparīkṣāyai tulāparīkṣābhyām tulāparīkṣābhyaḥ
Ablativetulāparīkṣāyāḥ tulāparīkṣābhyām tulāparīkṣābhyaḥ
Genitivetulāparīkṣāyāḥ tulāparīkṣayoḥ tulāparīkṣāṇām
Locativetulāparīkṣāyām tulāparīkṣayoḥ tulāparīkṣāsu

Adverb -tulāparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria