Declension table of ?tulādhāraṇa

Deva

NeuterSingularDualPlural
Nominativetulādhāraṇam tulādhāraṇe tulādhāraṇāni
Vocativetulādhāraṇa tulādhāraṇe tulādhāraṇāni
Accusativetulādhāraṇam tulādhāraṇe tulādhāraṇāni
Instrumentaltulādhāraṇena tulādhāraṇābhyām tulādhāraṇaiḥ
Dativetulādhāraṇāya tulādhāraṇābhyām tulādhāraṇebhyaḥ
Ablativetulādhāraṇāt tulādhāraṇābhyām tulādhāraṇebhyaḥ
Genitivetulādhāraṇasya tulādhāraṇayoḥ tulādhāraṇānām
Locativetulādhāraṇe tulādhāraṇayoḥ tulādhāraṇeṣu

Compound tulādhāraṇa -

Adverb -tulādhāraṇam -tulādhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria