Declension table of ?tujyamāna

Deva

NeuterSingularDualPlural
Nominativetujyamānam tujyamāne tujyamānāni
Vocativetujyamāna tujyamāne tujyamānāni
Accusativetujyamānam tujyamāne tujyamānāni
Instrumentaltujyamānena tujyamānābhyām tujyamānaiḥ
Dativetujyamānāya tujyamānābhyām tujyamānebhyaḥ
Ablativetujyamānāt tujyamānābhyām tujyamānebhyaḥ
Genitivetujyamānasya tujyamānayoḥ tujyamānānām
Locativetujyamāne tujyamānayoḥ tujyamāneṣu

Compound tujyamāna -

Adverb -tujyamānam -tujyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria