Declension table of ?tuhyamāna

Deva

NeuterSingularDualPlural
Nominativetuhyamānam tuhyamāne tuhyamānāni
Vocativetuhyamāna tuhyamāne tuhyamānāni
Accusativetuhyamānam tuhyamāne tuhyamānāni
Instrumentaltuhyamānena tuhyamānābhyām tuhyamānaiḥ
Dativetuhyamānāya tuhyamānābhyām tuhyamānebhyaḥ
Ablativetuhyamānāt tuhyamānābhyām tuhyamānebhyaḥ
Genitivetuhyamānasya tuhyamānayoḥ tuhyamānānām
Locativetuhyamāne tuhyamānayoḥ tuhyamāneṣu

Compound tuhyamāna -

Adverb -tuhyamānam -tuhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria