सुबन्तावली ?तुहिनकरसुता

Roma

स्त्रीएकद्विबहु
प्रथमातुहिनकरसुता तुहिनकरसुते तुहिनकरसुताः
सम्बोधनम्तुहिनकरसुते तुहिनकरसुते तुहिनकरसुताः
द्वितीयातुहिनकरसुताम् तुहिनकरसुते तुहिनकरसुताः
तृतीयातुहिनकरसुतया तुहिनकरसुताभ्याम् तुहिनकरसुताभिः
चतुर्थीतुहिनकरसुतायै तुहिनकरसुताभ्याम् तुहिनकरसुताभ्यः
पञ्चमीतुहिनकरसुतायाः तुहिनकरसुताभ्याम् तुहिनकरसुताभ्यः
षष्ठीतुहिनकरसुतायाः तुहिनकरसुतयोः तुहिनकरसुतानाम्
सप्तमीतुहिनकरसुतायाम् तुहिनकरसुतयोः तुहिनकरसुतासु

अव्यय ॰तुहिनकरसुतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria