सुबन्तावली ?तुहिनकण

Roma

पुमान्एकद्विबहु
प्रथमातुहिनकणः तुहिनकणौ तुहिनकणाः
सम्बोधनम्तुहिनकण तुहिनकणौ तुहिनकणाः
द्वितीयातुहिनकणम् तुहिनकणौ तुहिनकणान्
तृतीयातुहिनकणेन तुहिनकणाभ्याम् तुहिनकणैः तुहिनकणेभिः
चतुर्थीतुहिनकणाय तुहिनकणाभ्याम् तुहिनकणेभ्यः
पञ्चमीतुहिनकणात् तुहिनकणाभ्याम् तुहिनकणेभ्यः
षष्ठीतुहिनकणस्य तुहिनकणयोः तुहिनकणानाम्
सप्तमीतुहिनकणे तुहिनकणयोः तुहिनकणेषु

समास तुहिनकण

अव्यय ॰तुहिनकणम् ॰तुहिनकणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria