सुबन्तावली ?तुहिनक्ष्माभृत्

Roma

पुमान्एकद्विबहु
प्रथमातुहिनक्ष्माभृत् तुहिनक्ष्माभृतौ तुहिनक्ष्माभृतः
सम्बोधनम्तुहिनक्ष्माभृत् तुहिनक्ष्माभृतौ तुहिनक्ष्माभृतः
द्वितीयातुहिनक्ष्माभृतम् तुहिनक्ष्माभृतौ तुहिनक्ष्माभृतः
तृतीयातुहिनक्ष्माभृता तुहिनक्ष्माभृद्भ्याम् तुहिनक्ष्माभृद्भिः
चतुर्थीतुहिनक्ष्माभृते तुहिनक्ष्माभृद्भ्याम् तुहिनक्ष्माभृद्भ्यः
पञ्चमीतुहिनक्ष्माभृतः तुहिनक्ष्माभृद्भ्याम् तुहिनक्ष्माभृद्भ्यः
षष्ठीतुहिनक्ष्माभृतः तुहिनक्ष्माभृतोः तुहिनक्ष्माभृताम्
सप्तमीतुहिनक्ष्माभृति तुहिनक्ष्माभृतोः तुहिनक्ष्माभृत्सु

समास तुहिनक्ष्माभृत्

अव्यय ॰तुहिनक्ष्माभृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria