सुबन्तावली ?तुहिनक्षितिभृत्

Roma

पुमान्एकद्विबहु
प्रथमातुहिनक्षितिभृत् तुहिनक्षितिभृतौ तुहिनक्षितिभृतः
सम्बोधनम्तुहिनक्षितिभृत् तुहिनक्षितिभृतौ तुहिनक्षितिभृतः
द्वितीयातुहिनक्षितिभृतम् तुहिनक्षितिभृतौ तुहिनक्षितिभृतः
तृतीयातुहिनक्षितिभृता तुहिनक्षितिभृद्भ्याम् तुहिनक्षितिभृद्भिः
चतुर्थीतुहिनक्षितिभृते तुहिनक्षितिभृद्भ्याम् तुहिनक्षितिभृद्भ्यः
पञ्चमीतुहिनक्षितिभृतः तुहिनक्षितिभृद्भ्याम् तुहिनक्षितिभृद्भ्यः
षष्ठीतुहिनक्षितिभृतः तुहिनक्षितिभृतोः तुहिनक्षितिभृताम्
सप्तमीतुहिनक्षितिभृति तुहिनक्षितिभृतोः तुहिनक्षितिभृत्सु

समास तुहिनक्षितिभृत्

अव्यय ॰तुहिनक्षितिभृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria