Declension table of ?tuhināṃśu

Deva

MasculineSingularDualPlural
Nominativetuhināṃśuḥ tuhināṃśū tuhināṃśavaḥ
Vocativetuhināṃśo tuhināṃśū tuhināṃśavaḥ
Accusativetuhināṃśum tuhināṃśū tuhināṃśūn
Instrumentaltuhināṃśunā tuhināṃśubhyām tuhināṃśubhiḥ
Dativetuhināṃśave tuhināṃśubhyām tuhināṃśubhyaḥ
Ablativetuhināṃśoḥ tuhināṃśubhyām tuhināṃśubhyaḥ
Genitivetuhināṃśoḥ tuhināṃśvoḥ tuhināṃśūnām
Locativetuhināṃśau tuhināṃśvoḥ tuhināṃśuṣu

Compound tuhināṃśu -

Adverb -tuhināṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria