Declension table of ?tuṅgīnāsa

Deva

MasculineSingularDualPlural
Nominativetuṅgīnāsaḥ tuṅgīnāsau tuṅgīnāsāḥ
Vocativetuṅgīnāsa tuṅgīnāsau tuṅgīnāsāḥ
Accusativetuṅgīnāsam tuṅgīnāsau tuṅgīnāsān
Instrumentaltuṅgīnāsena tuṅgīnāsābhyām tuṅgīnāsaiḥ tuṅgīnāsebhiḥ
Dativetuṅgīnāsāya tuṅgīnāsābhyām tuṅgīnāsebhyaḥ
Ablativetuṅgīnāsāt tuṅgīnāsābhyām tuṅgīnāsebhyaḥ
Genitivetuṅgīnāsasya tuṅgīnāsayoḥ tuṅgīnāsānām
Locativetuṅgīnāse tuṅgīnāsayoḥ tuṅgīnāseṣu

Compound tuṅgīnāsa -

Adverb -tuṅgīnāsam -tuṅgīnāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria