Declension table of tuṅgī

Deva

FeminineSingularDualPlural
Nominativetuṅgī tuṅgyau tuṅgyaḥ
Vocativetuṅgi tuṅgyau tuṅgyaḥ
Accusativetuṅgīm tuṅgyau tuṅgīḥ
Instrumentaltuṅgyā tuṅgībhyām tuṅgībhiḥ
Dativetuṅgyai tuṅgībhyām tuṅgībhyaḥ
Ablativetuṅgyāḥ tuṅgībhyām tuṅgībhyaḥ
Genitivetuṅgyāḥ tuṅgyoḥ tuṅgīnām
Locativetuṅgyām tuṅgyoḥ tuṅgīṣu

Compound tuṅgi - tuṅgī -

Adverb -tuṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria