Declension table of ?tuṅganāsikī

Deva

FeminineSingularDualPlural
Nominativetuṅganāsikī tuṅganāsikyau tuṅganāsikyaḥ
Vocativetuṅganāsiki tuṅganāsikyau tuṅganāsikyaḥ
Accusativetuṅganāsikīm tuṅganāsikyau tuṅganāsikīḥ
Instrumentaltuṅganāsikyā tuṅganāsikībhyām tuṅganāsikībhiḥ
Dativetuṅganāsikyai tuṅganāsikībhyām tuṅganāsikībhyaḥ
Ablativetuṅganāsikyāḥ tuṅganāsikībhyām tuṅganāsikībhyaḥ
Genitivetuṅganāsikyāḥ tuṅganāsikyoḥ tuṅganāsikīnām
Locativetuṅganāsikyām tuṅganāsikyoḥ tuṅganāsikīṣu

Compound tuṅganāsiki - tuṅganāsikī -

Adverb -tuṅganāsiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria