सुबन्तावली ?तुङ्गक

Roma

नपुंसकम्एकद्विबहु
प्रथमातुङ्गकम् तुङ्गके तुङ्गकानि
सम्बोधनम्तुङ्गक तुङ्गके तुङ्गकानि
द्वितीयातुङ्गकम् तुङ्गके तुङ्गकानि
तृतीयातुङ्गकेन तुङ्गकाभ्याम् तुङ्गकैः
चतुर्थीतुङ्गकाय तुङ्गकाभ्याम् तुङ्गकेभ्यः
पञ्चमीतुङ्गकात् तुङ्गकाभ्याम् तुङ्गकेभ्यः
षष्ठीतुङ्गकस्य तुङ्गकयोः तुङ्गकानाम्
सप्तमीतुङ्गके तुङ्गकयोः तुङ्गकेषु

समास तुङ्गक

अव्यय ॰तुङ्गकम् ॰तुङ्गकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria