सुबन्तावली ?तुङ्गभद्रामाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमातुङ्गभद्रामाहात्म्यम् तुङ्गभद्रामाहात्म्ये तुङ्गभद्रामाहात्म्यानि
सम्बोधनम्तुङ्गभद्रामाहात्म्य तुङ्गभद्रामाहात्म्ये तुङ्गभद्रामाहात्म्यानि
द्वितीयातुङ्गभद्रामाहात्म्यम् तुङ्गभद्रामाहात्म्ये तुङ्गभद्रामाहात्म्यानि
तृतीयातुङ्गभद्रामाहात्म्येन तुङ्गभद्रामाहात्म्याभ्याम् तुङ्गभद्रामाहात्म्यैः
चतुर्थीतुङ्गभद्रामाहात्म्याय तुङ्गभद्रामाहात्म्याभ्याम् तुङ्गभद्रामाहात्म्येभ्यः
पञ्चमीतुङ्गभद्रामाहात्म्यात् तुङ्गभद्रामाहात्म्याभ्याम् तुङ्गभद्रामाहात्म्येभ्यः
षष्ठीतुङ्गभद्रामाहात्म्यस्य तुङ्गभद्रामाहात्म्ययोः तुङ्गभद्रामाहात्म्यानाम्
सप्तमीतुङ्गभद्रामाहात्म्ये तुङ्गभद्रामाहात्म्ययोः तुङ्गभद्रामाहात्म्येषु

समास तुङ्गभद्रामाहात्म्य

अव्यय ॰तुङ्गभद्रामाहात्म्यम् ॰तुङ्गभद्रामाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria