सुबन्तावली ?तुदादयितव्य

Roma

पुमान्एकद्विबहु
प्रथमातुदादयितव्यः तुदादयितव्यौ तुदादयितव्याः
सम्बोधनम्तुदादयितव्य तुदादयितव्यौ तुदादयितव्याः
द्वितीयातुदादयितव्यम् तुदादयितव्यौ तुदादयितव्यान्
तृतीयातुदादयितव्येन तुदादयितव्याभ्याम् तुदादयितव्यैः तुदादयितव्येभिः
चतुर्थीतुदादयितव्याय तुदादयितव्याभ्याम् तुदादयितव्येभ्यः
पञ्चमीतुदादयितव्यात् तुदादयितव्याभ्याम् तुदादयितव्येभ्यः
षष्ठीतुदादयितव्यस्य तुदादयितव्ययोः तुदादयितव्यानाम्
सप्तमीतुदादयितव्ये तुदादयितव्ययोः तुदादयितव्येषु

समास तुदादयितव्य

अव्यय ॰तुदादयितव्यम् ॰तुदादयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria