सुबन्तावली ?तुदादयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातुदादयिष्यन्ती तुदादयिष्यन्त्यौ तुदादयिष्यन्त्यः
सम्बोधनम्तुदादयिष्यन्ति तुदादयिष्यन्त्यौ तुदादयिष्यन्त्यः
द्वितीयातुदादयिष्यन्तीम् तुदादयिष्यन्त्यौ तुदादयिष्यन्तीः
तृतीयातुदादयिष्यन्त्या तुदादयिष्यन्तीभ्याम् तुदादयिष्यन्तीभिः
चतुर्थीतुदादयिष्यन्त्यै तुदादयिष्यन्तीभ्याम् तुदादयिष्यन्तीभ्यः
पञ्चमीतुदादयिष्यन्त्याः तुदादयिष्यन्तीभ्याम् तुदादयिष्यन्तीभ्यः
षष्ठीतुदादयिष्यन्त्याः तुदादयिष्यन्त्योः तुदादयिष्यन्तीनाम्
सप्तमीतुदादयिष्यन्त्याम् तुदादयिष्यन्त्योः तुदादयिष्यन्तीषु

समास तुदादयिष्यन्ति तुदादयिष्यन्ती

अव्यय ॰तुदादयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria