Declension table of tuda

Deva

MasculineSingularDualPlural
Nominativetudaḥ tudau tudāḥ
Vocativetuda tudau tudāḥ
Accusativetudam tudau tudān
Instrumentaltudena tudābhyām tudaiḥ tudebhiḥ
Dativetudāya tudābhyām tudebhyaḥ
Ablativetudāt tudābhyām tudebhyaḥ
Genitivetudasya tudayoḥ tudānām
Locativetude tudayoḥ tudeṣu

Compound tuda -

Adverb -tudam -tudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria