Declension table of ?tucchīkṛta

Deva

MasculineSingularDualPlural
Nominativetucchīkṛtaḥ tucchīkṛtau tucchīkṛtāḥ
Vocativetucchīkṛta tucchīkṛtau tucchīkṛtāḥ
Accusativetucchīkṛtam tucchīkṛtau tucchīkṛtān
Instrumentaltucchīkṛtena tucchīkṛtābhyām tucchīkṛtaiḥ tucchīkṛtebhiḥ
Dativetucchīkṛtāya tucchīkṛtābhyām tucchīkṛtebhyaḥ
Ablativetucchīkṛtāt tucchīkṛtābhyām tucchīkṛtebhyaḥ
Genitivetucchīkṛtasya tucchīkṛtayoḥ tucchīkṛtānām
Locativetucchīkṛte tucchīkṛtayoḥ tucchīkṛteṣu

Compound tucchīkṛta -

Adverb -tucchīkṛtam -tucchīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria