Declension table of tucchavāda

Deva

MasculineSingularDualPlural
Nominativetucchavādaḥ tucchavādau tucchavādāḥ
Vocativetucchavāda tucchavādau tucchavādāḥ
Accusativetucchavādam tucchavādau tucchavādān
Instrumentaltucchavādena tucchavādābhyām tucchavādaiḥ tucchavādebhiḥ
Dativetucchavādāya tucchavādābhyām tucchavādebhyaḥ
Ablativetucchavādāt tucchavādābhyām tucchavādebhyaḥ
Genitivetucchavādasya tucchavādayoḥ tucchavādānām
Locativetucchavāde tucchavādayoḥ tucchavādeṣu

Compound tucchavāda -

Adverb -tucchavādam -tucchavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria