Declension table of ?tucchaprāya

Deva

MasculineSingularDualPlural
Nominativetucchaprāyaḥ tucchaprāyau tucchaprāyāḥ
Vocativetucchaprāya tucchaprāyau tucchaprāyāḥ
Accusativetucchaprāyam tucchaprāyau tucchaprāyān
Instrumentaltucchaprāyeṇa tucchaprāyābhyām tucchaprāyaiḥ tucchaprāyebhiḥ
Dativetucchaprāyāya tucchaprāyābhyām tucchaprāyebhyaḥ
Ablativetucchaprāyāt tucchaprāyābhyām tucchaprāyebhyaḥ
Genitivetucchaprāyasya tucchaprāyayoḥ tucchaprāyāṇām
Locativetucchaprāye tucchaprāyayoḥ tucchaprāyeṣu

Compound tucchaprāya -

Adverb -tucchaprāyam -tucchaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria