Declension table of ?tucchaka

Deva

MasculineSingularDualPlural
Nominativetucchakaḥ tucchakau tucchakāḥ
Vocativetucchaka tucchakau tucchakāḥ
Accusativetucchakam tucchakau tucchakān
Instrumentaltucchakena tucchakābhyām tucchakaiḥ tucchakebhiḥ
Dativetucchakāya tucchakābhyām tucchakebhyaḥ
Ablativetucchakāt tucchakābhyām tucchakebhyaḥ
Genitivetucchakasya tucchakayoḥ tucchakānām
Locativetucchake tucchakayoḥ tucchakeṣu

Compound tucchaka -

Adverb -tucchakam -tucchakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria