सुबन्तावली ?तुच्छदय

Roma

नपुंसकम्एकद्विबहु
प्रथमातुच्छदयम् तुच्छदये तुच्छदयानि
सम्बोधनम्तुच्छदय तुच्छदये तुच्छदयानि
द्वितीयातुच्छदयम् तुच्छदये तुच्छदयानि
तृतीयातुच्छदयेन तुच्छदयाभ्याम् तुच्छदयैः
चतुर्थीतुच्छदयाय तुच्छदयाभ्याम् तुच्छदयेभ्यः
पञ्चमीतुच्छदयात् तुच्छदयाभ्याम् तुच्छदयेभ्यः
षष्ठीतुच्छदयस्य तुच्छदययोः तुच्छदयानाम्
सप्तमीतुच्छदये तुच्छदययोः तुच्छदयेषु

समास तुच्छदय

अव्यय ॰तुच्छदयम् ॰तुच्छदयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria