Declension table of ?tucchadaya

Deva

MasculineSingularDualPlural
Nominativetucchadayaḥ tucchadayau tucchadayāḥ
Vocativetucchadaya tucchadayau tucchadayāḥ
Accusativetucchadayam tucchadayau tucchadayān
Instrumentaltucchadayena tucchadayābhyām tucchadayaiḥ tucchadayebhiḥ
Dativetucchadayāya tucchadayābhyām tucchadayebhyaḥ
Ablativetucchadayāt tucchadayābhyām tucchadayebhyaḥ
Genitivetucchadayasya tucchadayayoḥ tucchadayānām
Locativetucchadaye tucchadayayoḥ tucchadayeṣu

Compound tucchadaya -

Adverb -tucchadayam -tucchadayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria