Declension table of ?tubdhavatī

Deva

FeminineSingularDualPlural
Nominativetubdhavatī tubdhavatyau tubdhavatyaḥ
Vocativetubdhavati tubdhavatyau tubdhavatyaḥ
Accusativetubdhavatīm tubdhavatyau tubdhavatīḥ
Instrumentaltubdhavatyā tubdhavatībhyām tubdhavatībhiḥ
Dativetubdhavatyai tubdhavatībhyām tubdhavatībhyaḥ
Ablativetubdhavatyāḥ tubdhavatībhyām tubdhavatībhyaḥ
Genitivetubdhavatyāḥ tubdhavatyoḥ tubdhavatīnām
Locativetubdhavatyām tubdhavatyoḥ tubdhavatīṣu

Compound tubdhavati - tubdhavatī -

Adverb -tubdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria