सुबन्तावली ?तुबरक

Roma

पुमान्एकद्विबहु
प्रथमातुबरकः तुबरकौ तुबरकाः
सम्बोधनम्तुबरक तुबरकौ तुबरकाः
द्वितीयातुबरकम् तुबरकौ तुबरकान्
तृतीयातुबरकेण तुबरकाभ्याम् तुबरकैः तुबरकेभिः
चतुर्थीतुबरकाय तुबरकाभ्याम् तुबरकेभ्यः
पञ्चमीतुबरकात् तुबरकाभ्याम् तुबरकेभ्यः
षष्ठीतुबरकस्य तुबरकयोः तुबरकाणाम्
सप्तमीतुबरके तुबरकयोः तुबरकेषु

समास तुबरक

अव्यय ॰तुबरकम् ॰तुबरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria