Declension table of ?tuṭuma

Deva

MasculineSingularDualPlural
Nominativetuṭumaḥ tuṭumau tuṭumāḥ
Vocativetuṭuma tuṭumau tuṭumāḥ
Accusativetuṭumam tuṭumau tuṭumān
Instrumentaltuṭumena tuṭumābhyām tuṭumaiḥ tuṭumebhiḥ
Dativetuṭumāya tuṭumābhyām tuṭumebhyaḥ
Ablativetuṭumāt tuṭumābhyām tuṭumebhyaḥ
Genitivetuṭumasya tuṭumayoḥ tuṭumānām
Locativetuṭume tuṭumayoḥ tuṭumeṣu

Compound tuṭuma -

Adverb -tuṭumam -tuṭumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria