Declension table of tuṭi

Deva

FeminineSingularDualPlural
Nominativetuṭiḥ tuṭī tuṭayaḥ
Vocativetuṭe tuṭī tuṭayaḥ
Accusativetuṭim tuṭī tuṭīḥ
Instrumentaltuṭyā tuṭibhyām tuṭibhiḥ
Dativetuṭyai tuṭaye tuṭibhyām tuṭibhyaḥ
Ablativetuṭyāḥ tuṭeḥ tuṭibhyām tuṭibhyaḥ
Genitivetuṭyāḥ tuṭeḥ tuṭyoḥ tuṭīnām
Locativetuṭyām tuṭau tuṭyoḥ tuṭiṣu

Compound tuṭi -

Adverb -tuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria