Declension table of ?tuṭiṣyat

Deva

NeuterSingularDualPlural
Nominativetuṭiṣyat tuṭiṣyantī tuṭiṣyatī tuṭiṣyanti
Vocativetuṭiṣyat tuṭiṣyantī tuṭiṣyatī tuṭiṣyanti
Accusativetuṭiṣyat tuṭiṣyantī tuṭiṣyatī tuṭiṣyanti
Instrumentaltuṭiṣyatā tuṭiṣyadbhyām tuṭiṣyadbhiḥ
Dativetuṭiṣyate tuṭiṣyadbhyām tuṭiṣyadbhyaḥ
Ablativetuṭiṣyataḥ tuṭiṣyadbhyām tuṭiṣyadbhyaḥ
Genitivetuṭiṣyataḥ tuṭiṣyatoḥ tuṭiṣyatām
Locativetuṭiṣyati tuṭiṣyatoḥ tuṭiṣyatsu

Adverb -tuṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria