Declension table of ?tuṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetuṭiṣyamāṇam tuṭiṣyamāṇe tuṭiṣyamāṇāni
Vocativetuṭiṣyamāṇa tuṭiṣyamāṇe tuṭiṣyamāṇāni
Accusativetuṭiṣyamāṇam tuṭiṣyamāṇe tuṭiṣyamāṇāni
Instrumentaltuṭiṣyamāṇena tuṭiṣyamāṇābhyām tuṭiṣyamāṇaiḥ
Dativetuṭiṣyamāṇāya tuṭiṣyamāṇābhyām tuṭiṣyamāṇebhyaḥ
Ablativetuṭiṣyamāṇāt tuṭiṣyamāṇābhyām tuṭiṣyamāṇebhyaḥ
Genitivetuṭiṣyamāṇasya tuṭiṣyamāṇayoḥ tuṭiṣyamāṇānām
Locativetuṭiṣyamāṇe tuṭiṣyamāṇayoḥ tuṭiṣyamāṇeṣu

Compound tuṭiṣyamāṇa -

Adverb -tuṭiṣyamāṇam -tuṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria