Declension table of ?tuṭat

Deva

MasculineSingularDualPlural
Nominativetuṭan tuṭantau tuṭantaḥ
Vocativetuṭan tuṭantau tuṭantaḥ
Accusativetuṭantam tuṭantau tuṭataḥ
Instrumentaltuṭatā tuṭadbhyām tuṭadbhiḥ
Dativetuṭate tuṭadbhyām tuṭadbhyaḥ
Ablativetuṭataḥ tuṭadbhyām tuṭadbhyaḥ
Genitivetuṭataḥ tuṭatoḥ tuṭatām
Locativetuṭati tuṭatoḥ tuṭatsu

Compound tuṭat -

Adverb -tuṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria