Declension table of ?tuṭantī

Deva

FeminineSingularDualPlural
Nominativetuṭantī tuṭantyau tuṭantyaḥ
Vocativetuṭanti tuṭantyau tuṭantyaḥ
Accusativetuṭantīm tuṭantyau tuṭantīḥ
Instrumentaltuṭantyā tuṭantībhyām tuṭantībhiḥ
Dativetuṭantyai tuṭantībhyām tuṭantībhyaḥ
Ablativetuṭantyāḥ tuṭantībhyām tuṭantībhyaḥ
Genitivetuṭantyāḥ tuṭantyoḥ tuṭantīnām
Locativetuṭantyām tuṭantyoḥ tuṭantīṣu

Compound tuṭanti - tuṭantī -

Adverb -tuṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria