Declension table of ?tuṭamānā

Deva

FeminineSingularDualPlural
Nominativetuṭamānā tuṭamāne tuṭamānāḥ
Vocativetuṭamāne tuṭamāne tuṭamānāḥ
Accusativetuṭamānām tuṭamāne tuṭamānāḥ
Instrumentaltuṭamānayā tuṭamānābhyām tuṭamānābhiḥ
Dativetuṭamānāyai tuṭamānābhyām tuṭamānābhyaḥ
Ablativetuṭamānāyāḥ tuṭamānābhyām tuṭamānābhyaḥ
Genitivetuṭamānāyāḥ tuṭamānayoḥ tuṭamānānām
Locativetuṭamānāyām tuṭamānayoḥ tuṭamānāsu

Adverb -tuṭamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria