Declension table of ?tuṭamāna

Deva

NeuterSingularDualPlural
Nominativetuṭamānam tuṭamāne tuṭamānāni
Vocativetuṭamāna tuṭamāne tuṭamānāni
Accusativetuṭamānam tuṭamāne tuṭamānāni
Instrumentaltuṭamānena tuṭamānābhyām tuṭamānaiḥ
Dativetuṭamānāya tuṭamānābhyām tuṭamānebhyaḥ
Ablativetuṭamānāt tuṭamānābhyām tuṭamānebhyaḥ
Genitivetuṭamānasya tuṭamānayoḥ tuṭamānānām
Locativetuṭamāne tuṭamānayoḥ tuṭamāneṣu

Compound tuṭamāna -

Adverb -tuṭamānam -tuṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria