Declension table of ?tuṭamāna

Deva

MasculineSingularDualPlural
Nominativetuṭamānaḥ tuṭamānau tuṭamānāḥ
Vocativetuṭamāna tuṭamānau tuṭamānāḥ
Accusativetuṭamānam tuṭamānau tuṭamānān
Instrumentaltuṭamānena tuṭamānābhyām tuṭamānaiḥ tuṭamānebhiḥ
Dativetuṭamānāya tuṭamānābhyām tuṭamānebhyaḥ
Ablativetuṭamānāt tuṭamānābhyām tuṭamānebhyaḥ
Genitivetuṭamānasya tuṭamānayoḥ tuṭamānānām
Locativetuṭamāne tuṭamānayoḥ tuṭamāneṣu

Compound tuṭamāna -

Adverb -tuṭamānam -tuṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria