Declension table of ?tuṭṭavat

Deva

MasculineSingularDualPlural
Nominativetuṭṭavān tuṭṭavantau tuṭṭavantaḥ
Vocativetuṭṭavan tuṭṭavantau tuṭṭavantaḥ
Accusativetuṭṭavantam tuṭṭavantau tuṭṭavataḥ
Instrumentaltuṭṭavatā tuṭṭavadbhyām tuṭṭavadbhiḥ
Dativetuṭṭavate tuṭṭavadbhyām tuṭṭavadbhyaḥ
Ablativetuṭṭavataḥ tuṭṭavadbhyām tuṭṭavadbhyaḥ
Genitivetuṭṭavataḥ tuṭṭavatoḥ tuṭṭavatām
Locativetuṭṭavati tuṭṭavatoḥ tuṭṭavatsu

Compound tuṭṭavat -

Adverb -tuṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria