Declension table of ?tuṭṭa

Deva

MasculineSingularDualPlural
Nominativetuṭṭaḥ tuṭṭau tuṭṭāḥ
Vocativetuṭṭa tuṭṭau tuṭṭāḥ
Accusativetuṭṭam tuṭṭau tuṭṭān
Instrumentaltuṭṭena tuṭṭābhyām tuṭṭaiḥ tuṭṭebhiḥ
Dativetuṭṭāya tuṭṭābhyām tuṭṭebhyaḥ
Ablativetuṭṭāt tuṭṭābhyām tuṭṭebhyaḥ
Genitivetuṭṭasya tuṭṭayoḥ tuṭṭānām
Locativetuṭṭe tuṭṭayoḥ tuṭṭeṣu

Compound tuṭṭa -

Adverb -tuṭṭam -tuṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria