Declension table of ?tuṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetuṣyamāṇā tuṣyamāṇe tuṣyamāṇāḥ
Vocativetuṣyamāṇe tuṣyamāṇe tuṣyamāṇāḥ
Accusativetuṣyamāṇām tuṣyamāṇe tuṣyamāṇāḥ
Instrumentaltuṣyamāṇayā tuṣyamāṇābhyām tuṣyamāṇābhiḥ
Dativetuṣyamāṇāyai tuṣyamāṇābhyām tuṣyamāṇābhyaḥ
Ablativetuṣyamāṇāyāḥ tuṣyamāṇābhyām tuṣyamāṇābhyaḥ
Genitivetuṣyamāṇāyāḥ tuṣyamāṇayoḥ tuṣyamāṇānām
Locativetuṣyamāṇāyām tuṣyamāṇayoḥ tuṣyamāṇāsu

Adverb -tuṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria