Declension table of ?tuṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetuṣyamāṇam tuṣyamāṇe tuṣyamāṇāni
Vocativetuṣyamāṇa tuṣyamāṇe tuṣyamāṇāni
Accusativetuṣyamāṇam tuṣyamāṇe tuṣyamāṇāni
Instrumentaltuṣyamāṇena tuṣyamāṇābhyām tuṣyamāṇaiḥ
Dativetuṣyamāṇāya tuṣyamāṇābhyām tuṣyamāṇebhyaḥ
Ablativetuṣyamāṇāt tuṣyamāṇābhyām tuṣyamāṇebhyaḥ
Genitivetuṣyamāṇasya tuṣyamāṇayoḥ tuṣyamāṇānām
Locativetuṣyamāṇe tuṣyamāṇayoḥ tuṣyamāṇeṣu

Compound tuṣyamāṇa -

Adverb -tuṣyamāṇam -tuṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria